Prayers for Vedic Learning

In the first year you will learn two main directions of mantras and prayers. One is the worship of Guru and Gaṇeśa, while the second is Narasiṁha sādhanā.
Listening to the Guru vandana improves your brilliance, faith and spirituality. You must be able to recite it. Do this every morning.

Stanza 01
आनन्दमानन्दकरं प्रसन्नम्‌ ज्ञानस्वरूपं निजभावयुक्तम्‌।
योगीन्द्रमीड्यं भवरोगवैद्यम्‌ श्रीमद्गुरुं नित्यमहं नमामि॥
ānandamānandakaraṁ prasannam jñānasvarūpaṁ nijabhāvayuktam |
yogīndramīḍyaṁ bhavarogavaidyam śrīmadguruṁ nityamahaṁ namāmi ||

Stanza 02
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥
gururbrahmā gururviṣṇurgururdevo maheśvaraḥ |
gurureva paraṁ brahma tasmai śrīgurave namaḥ ||

Stanza 03
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥
ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ ||

Stanza 04
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥
akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram |
tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||

Stanza 05
ज्ञानशक्तिसमारूढ तत्त्वमालाविभूषित।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः॥
jñānaśaktisamārūḍha tattvamālāvibhūṣita |
bhuktimuktipradātā ca tasmai śrīgurave namaḥ ||

Stanza 06
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः।
ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥
mannāthaḥ śrījagannātho madguruḥ śrījagadguruḥ |
mamātmā sarvabhūtātmā tasmai śrīgurave namaḥ ||

Stanza 07
श्रीमत्परं ब्रह्म गुरुं स्मरामि श्रीमत्परं ब्रह्म गुरुं भजामि।
श्रीमत्परं ब्रह्म गुरुं वदामि श्रीमत्परं ब्रह्म गुरुं नमामि॥
śrīmatparaṁ brahma guruṁ smarāmi śrīmatparaṁ brahma guruṁ bhajāmi |
śrīmatparaṁ brahma guruṁ vadāmi śrīmatparaṁ brahma guruṁ namāmi ||

Stanza 08
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्‌
द्वन्दातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्‌॥
brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtim|
dvandātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam ||

Stanza 09
एकं नित्यं विमलमचलं सर्वधीसाक्षिरूपम्‌
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥
ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣirūpam
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi ||

Stanza 10
नमस्ते नाथ भगवन्‌ शिवाय गुरुरूपिणे।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह॥
namaste nātha bhagavan śivāya gururūpiṇe |
vidyāvatārasaṁsiddhyai svīkṛtānekavigraha ||

Stanza 11
भवाय भवरूपाय परमात्मस्वरूपिणे।
सर्वाज्ञानतमोभेद भानवे चिद्घनाय ते॥
bhavāya bhavarūpāya paramātmasvarūpiṇe |
sarvājñānatamobheda bhānave cidghanāya te ||

Stanza 12
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे॥
svatantrāya dayāklṛptavigrahāya śivātmane |
paratantrāya bhaktānāṁ bhavyānāṁ bhavyarūpiṇe ||

Stanza 13
विवेकिनां विवेकाय विमर्षाय विमर्षिनाम्‌।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे॥
vivekināṁ vivekāya vimarṣāya vimarṣinām |
prakāśināṁ prakāśāya jñānināṁ jñānarūpiṇe ||

Stanza 14
पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः।
सदामच्चित्तरूपेण विदेहि भवदासनम्‌॥
purastatpārśvayoḥ pṛṣṭhe namaskuryāduparyadhaḥ |
sadāmaccittarūpeṇa videhi bhavadāsanam ||

Stanza 15
त्वत् प्रसादादहं देवं कृतकृतोस्मि सर्वदा।
मायामृत्योर्महापाशात् विमुक्तोस्मि शिवोस्मि च॥
tvat prasādādahaṁ devaṁ kṛtakṛtosmi sarvadā|
māyāmṛtyormahāpāśāt vimuktosmi śivosmi ca||

Sadhana Document
narasimha_avatara_the_ten_incarnations_of_lord_pg52
The Nṛsiṁha purāṇa is in huge volumes in the Oriya language and this was the only purāṇa we had learnt in our childhood. In this first year you pass through the same process. Śrī Narasiṁha lesson starts from Vasiṣṭha upadeśa in the Tārā Tantra from the letter ‘kṣa’ where Vasiṣṭha is also taught the Ugra tārā siddhi mantra. Vasiṣṭha was the grandfather of Parāśara and brought him up after Maharṣi Śaktī died. In order to understand the depth of the Bṛhat Parāśara, we need to have a sādhanā that will make our brains function very well with enhanced memory power and lightning-fast responses. Yogānanda Narasiṁha sādhanā is compulsory and you have to find 40 days in your life in this year to complete it.
Śrī Nṛsiṁha Book